सुबन्तावली ?पृथक्क्षेत्र

Roma

पुमान्एकद्विबहु
प्रथमापृथक्क्षेत्रः पृथक्क्षेत्रौ पृथक्क्षेत्राः
सम्बोधनम्पृथक्क्षेत्र पृथक्क्षेत्रौ पृथक्क्षेत्राः
द्वितीयापृथक्क्षेत्रम् पृथक्क्षेत्रौ पृथक्क्षेत्रान्
तृतीयापृथक्क्षेत्रेण पृथक्क्षेत्राभ्याम् पृथक्क्षेत्रैः पृथक्क्षेत्रेभिः
चतुर्थीपृथक्क्षेत्राय पृथक्क्षेत्राभ्याम् पृथक्क्षेत्रेभ्यः
पञ्चमीपृथक्क्षेत्रात् पृथक्क्षेत्राभ्याम् पृथक्क्षेत्रेभ्यः
षष्ठीपृथक्क्षेत्रस्य पृथक्क्षेत्रयोः पृथक्क्षेत्राणाम्
सप्तमीपृथक्क्षेत्रे पृथक्क्षेत्रयोः पृथक्क्षेत्रेषु

समास पृथक्क्षेत्र

अव्यय ॰पृथक्क्षेत्रम् ॰पृथक्क्षेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria