Declension table of ?oghavatī

Deva

FeminineSingularDualPlural
Nominativeoghavatī oghavatyau oghavatyaḥ
Vocativeoghavati oghavatyau oghavatyaḥ
Accusativeoghavatīm oghavatyau oghavatīḥ
Instrumentaloghavatyā oghavatībhyām oghavatībhiḥ
Dativeoghavatyai oghavatībhyām oghavatībhyaḥ
Ablativeoghavatyāḥ oghavatībhyām oghavatībhyaḥ
Genitiveoghavatyāḥ oghavatyoḥ oghavatīnām
Locativeoghavatyām oghavatyoḥ oghavatīṣu

Compound oghavati - oghavatī -

Adverb -oghavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria