सुबन्तावली ?ओघवती

Roma

स्त्रीएकद्विबहु
प्रथमाओघवती ओघवत्यौ ओघवत्यः
सम्बोधनम्ओघवति ओघवत्यौ ओघवत्यः
द्वितीयाओघवतीम् ओघवत्यौ ओघवतीः
तृतीयाओघवत्या ओघवतीभ्याम् ओघवतीभिः
चतुर्थीओघवत्यै ओघवतीभ्याम् ओघवतीभ्यः
पञ्चमीओघवत्याः ओघवतीभ्याम् ओघवतीभ्यः
षष्ठीओघवत्याः ओघवत्योः ओघवतीनाम्
सप्तमीओघवत्याम् ओघवत्योः ओघवतीषु

समास ओघवति ओघवती

अव्यय ॰ओघवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria