Declension table of ?nityasvādhyāyinī

Deva

FeminineSingularDualPlural
Nominativenityasvādhyāyinī nityasvādhyāyinyau nityasvādhyāyinyaḥ
Vocativenityasvādhyāyini nityasvādhyāyinyau nityasvādhyāyinyaḥ
Accusativenityasvādhyāyinīm nityasvādhyāyinyau nityasvādhyāyinīḥ
Instrumentalnityasvādhyāyinyā nityasvādhyāyinībhyām nityasvādhyāyinībhiḥ
Dativenityasvādhyāyinyai nityasvādhyāyinībhyām nityasvādhyāyinībhyaḥ
Ablativenityasvādhyāyinyāḥ nityasvādhyāyinībhyām nityasvādhyāyinībhyaḥ
Genitivenityasvādhyāyinyāḥ nityasvādhyāyinyoḥ nityasvādhyāyinīnām
Locativenityasvādhyāyinyām nityasvādhyāyinyoḥ nityasvādhyāyinīṣu

Compound nityasvādhyāyini - nityasvādhyāyinī -

Adverb -nityasvādhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria