सुबन्तावली ?नित्यस्वाध्यायिनी

Roma

स्त्रीएकद्विबहु
प्रथमानित्यस्वाध्यायिनी नित्यस्वाध्यायिन्यौ नित्यस्वाध्यायिन्यः
सम्बोधनम्नित्यस्वाध्यायिनि नित्यस्वाध्यायिन्यौ नित्यस्वाध्यायिन्यः
द्वितीयानित्यस्वाध्यायिनीम् नित्यस्वाध्यायिन्यौ नित्यस्वाध्यायिनीः
तृतीयानित्यस्वाध्यायिन्या नित्यस्वाध्यायिनीभ्याम् नित्यस्वाध्यायिनीभिः
चतुर्थीनित्यस्वाध्यायिन्यै नित्यस्वाध्यायिनीभ्याम् नित्यस्वाध्यायिनीभ्यः
पञ्चमीनित्यस्वाध्यायिन्याः नित्यस्वाध्यायिनीभ्याम् नित्यस्वाध्यायिनीभ्यः
षष्ठीनित्यस्वाध्यायिन्याः नित्यस्वाध्यायिन्योः नित्यस्वाध्यायिनीनाम्
सप्तमीनित्यस्वाध्यायिन्याम् नित्यस्वाध्यायिन्योः नित्यस्वाध्यायिनीषु

समास नित्यस्वाध्यायिनि नित्यस्वाध्यायिनी

अव्यय ॰नित्यस्वाध्यायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria