Declension table of ?nityasaṃhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativenityasaṃhṛṣṭaḥ nityasaṃhṛṣṭau nityasaṃhṛṣṭāḥ
Vocativenityasaṃhṛṣṭa nityasaṃhṛṣṭau nityasaṃhṛṣṭāḥ
Accusativenityasaṃhṛṣṭam nityasaṃhṛṣṭau nityasaṃhṛṣṭān
Instrumentalnityasaṃhṛṣṭena nityasaṃhṛṣṭābhyām nityasaṃhṛṣṭaiḥ nityasaṃhṛṣṭebhiḥ
Dativenityasaṃhṛṣṭāya nityasaṃhṛṣṭābhyām nityasaṃhṛṣṭebhyaḥ
Ablativenityasaṃhṛṣṭāt nityasaṃhṛṣṭābhyām nityasaṃhṛṣṭebhyaḥ
Genitivenityasaṃhṛṣṭasya nityasaṃhṛṣṭayoḥ nityasaṃhṛṣṭānām
Locativenityasaṃhṛṣṭe nityasaṃhṛṣṭayoḥ nityasaṃhṛṣṭeṣu

Compound nityasaṃhṛṣṭa -

Adverb -nityasaṃhṛṣṭam -nityasaṃhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria