सुबन्तावली ?नित्यसंहृष्ट

Roma

पुमान्एकद्विबहु
प्रथमानित्यसंहृष्टः नित्यसंहृष्टौ नित्यसंहृष्टाः
सम्बोधनम्नित्यसंहृष्ट नित्यसंहृष्टौ नित्यसंहृष्टाः
द्वितीयानित्यसंहृष्टम् नित्यसंहृष्टौ नित्यसंहृष्टान्
तृतीयानित्यसंहृष्टेन नित्यसंहृष्टाभ्याम् नित्यसंहृष्टैः नित्यसंहृष्टेभिः
चतुर्थीनित्यसंहृष्टाय नित्यसंहृष्टाभ्याम् नित्यसंहृष्टेभ्यः
पञ्चमीनित्यसंहृष्टात् नित्यसंहृष्टाभ्याम् नित्यसंहृष्टेभ्यः
षष्ठीनित्यसंहृष्टस्य नित्यसंहृष्टयोः नित्यसंहृष्टानाम्
सप्तमीनित्यसंहृष्टे नित्यसंहृष्टयोः नित्यसंहृष्टेषु

समास नित्यसंहृष्ट

अव्यय ॰नित्यसंहृष्टम् ॰नित्यसंहृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria