Declension table of ?nityadānādipaddhati

Deva

FeminineSingularDualPlural
Nominativenityadānādipaddhatiḥ nityadānādipaddhatī nityadānādipaddhatayaḥ
Vocativenityadānādipaddhate nityadānādipaddhatī nityadānādipaddhatayaḥ
Accusativenityadānādipaddhatim nityadānādipaddhatī nityadānādipaddhatīḥ
Instrumentalnityadānādipaddhatyā nityadānādipaddhatibhyām nityadānādipaddhatibhiḥ
Dativenityadānādipaddhatyai nityadānādipaddhataye nityadānādipaddhatibhyām nityadānādipaddhatibhyaḥ
Ablativenityadānādipaddhatyāḥ nityadānādipaddhateḥ nityadānādipaddhatibhyām nityadānādipaddhatibhyaḥ
Genitivenityadānādipaddhatyāḥ nityadānādipaddhateḥ nityadānādipaddhatyoḥ nityadānādipaddhatīnām
Locativenityadānādipaddhatyām nityadānādipaddhatau nityadānādipaddhatyoḥ nityadānādipaddhatiṣu

Compound nityadānādipaddhati -

Adverb -nityadānādipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria