सुबन्तावली ?नित्यदानादिपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमानित्यदानादिपद्धतिः नित्यदानादिपद्धती नित्यदानादिपद्धतयः
सम्बोधनम्नित्यदानादिपद्धते नित्यदानादिपद्धती नित्यदानादिपद्धतयः
द्वितीयानित्यदानादिपद्धतिम् नित्यदानादिपद्धती नित्यदानादिपद्धतीः
तृतीयानित्यदानादिपद्धत्या नित्यदानादिपद्धतिभ्याम् नित्यदानादिपद्धतिभिः
चतुर्थीनित्यदानादिपद्धत्यै नित्यदानादिपद्धतये नित्यदानादिपद्धतिभ्याम् नित्यदानादिपद्धतिभ्यः
पञ्चमीनित्यदानादिपद्धत्याः नित्यदानादिपद्धतेः नित्यदानादिपद्धतिभ्याम् नित्यदानादिपद्धतिभ्यः
षष्ठीनित्यदानादिपद्धत्याः नित्यदानादिपद्धतेः नित्यदानादिपद्धत्योः नित्यदानादिपद्धतीनाम्
सप्तमीनित्यदानादिपद्धत्याम् नित्यदानादिपद्धतौ नित्यदानादिपद्धत्योः नित्यदानादिपद्धतिषु

समास नित्यदानादिपद्धति

अव्यय ॰नित्यदानादिपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria