Declension table of ?nityānugṛhīta

Deva

MasculineSingularDualPlural
Nominativenityānugṛhītaḥ nityānugṛhītau nityānugṛhītāḥ
Vocativenityānugṛhīta nityānugṛhītau nityānugṛhītāḥ
Accusativenityānugṛhītam nityānugṛhītau nityānugṛhītān
Instrumentalnityānugṛhītena nityānugṛhītābhyām nityānugṛhītaiḥ nityānugṛhītebhiḥ
Dativenityānugṛhītāya nityānugṛhītābhyām nityānugṛhītebhyaḥ
Ablativenityānugṛhītāt nityānugṛhītābhyām nityānugṛhītebhyaḥ
Genitivenityānugṛhītasya nityānugṛhītayoḥ nityānugṛhītānām
Locativenityānugṛhīte nityānugṛhītayoḥ nityānugṛhīteṣu

Compound nityānugṛhīta -

Adverb -nityānugṛhītam -nityānugṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria