सुबन्तावली ?नित्यानुगृहीत

Roma

पुमान्एकद्विबहु
प्रथमानित्यानुगृहीतः नित्यानुगृहीतौ नित्यानुगृहीताः
सम्बोधनम्नित्यानुगृहीत नित्यानुगृहीतौ नित्यानुगृहीताः
द्वितीयानित्यानुगृहीतम् नित्यानुगृहीतौ नित्यानुगृहीतान्
तृतीयानित्यानुगृहीतेन नित्यानुगृहीताभ्याम् नित्यानुगृहीतैः नित्यानुगृहीतेभिः
चतुर्थीनित्यानुगृहीताय नित्यानुगृहीताभ्याम् नित्यानुगृहीतेभ्यः
पञ्चमीनित्यानुगृहीतात् नित्यानुगृहीताभ्याम् नित्यानुगृहीतेभ्यः
षष्ठीनित्यानुगृहीतस्य नित्यानुगृहीतयोः नित्यानुगृहीतानाम्
सप्तमीनित्यानुगृहीते नित्यानुगृहीतयोः नित्यानुगृहीतेषु

समास नित्यानुगृहीत

अव्यय ॰नित्यानुगृहीतम् ॰नित्यानुगृहीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria