Declension table of ?nitāntavṛkṣīyā

Deva

FeminineSingularDualPlural
Nominativenitāntavṛkṣīyā nitāntavṛkṣīye nitāntavṛkṣīyāḥ
Vocativenitāntavṛkṣīye nitāntavṛkṣīye nitāntavṛkṣīyāḥ
Accusativenitāntavṛkṣīyām nitāntavṛkṣīye nitāntavṛkṣīyāḥ
Instrumentalnitāntavṛkṣīyayā nitāntavṛkṣīyābhyām nitāntavṛkṣīyābhiḥ
Dativenitāntavṛkṣīyāyai nitāntavṛkṣīyābhyām nitāntavṛkṣīyābhyaḥ
Ablativenitāntavṛkṣīyāyāḥ nitāntavṛkṣīyābhyām nitāntavṛkṣīyābhyaḥ
Genitivenitāntavṛkṣīyāyāḥ nitāntavṛkṣīyayoḥ nitāntavṛkṣīyāṇām
Locativenitāntavṛkṣīyāyām nitāntavṛkṣīyayoḥ nitāntavṛkṣīyāsu

Adverb -nitāntavṛkṣīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria