सुबन्तावली ?नितान्तवृक्षीया

Roma

स्त्रीएकद्विबहु
प्रथमानितान्तवृक्षीया नितान्तवृक्षीये नितान्तवृक्षीयाः
सम्बोधनम्नितान्तवृक्षीये नितान्तवृक्षीये नितान्तवृक्षीयाः
द्वितीयानितान्तवृक्षीयाम् नितान्तवृक्षीये नितान्तवृक्षीयाः
तृतीयानितान्तवृक्षीयया नितान्तवृक्षीयाभ्याम् नितान्तवृक्षीयाभिः
चतुर्थीनितान्तवृक्षीयायै नितान्तवृक्षीयाभ्याम् नितान्तवृक्षीयाभ्यः
पञ्चमीनितान्तवृक्षीयायाः नितान्तवृक्षीयाभ्याम् नितान्तवृक्षीयाभ्यः
षष्ठीनितान्तवृक्षीयायाः नितान्तवृक्षीययोः नितान्तवृक्षीयाणाम्
सप्तमीनितान्तवृक्षीयायाम् नितान्तवृक्षीययोः नितान्तवृक्षीयासु

अव्यय ॰नितान्तवृक्षीयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria