Declension table of ?nistriṃśabhṛt

Deva

MasculineSingularDualPlural
Nominativenistriṃśabhṛt nistriṃśabhṛtau nistriṃśabhṛtaḥ
Vocativenistriṃśabhṛt nistriṃśabhṛtau nistriṃśabhṛtaḥ
Accusativenistriṃśabhṛtam nistriṃśabhṛtau nistriṃśabhṛtaḥ
Instrumentalnistriṃśabhṛtā nistriṃśabhṛdbhyām nistriṃśabhṛdbhiḥ
Dativenistriṃśabhṛte nistriṃśabhṛdbhyām nistriṃśabhṛdbhyaḥ
Ablativenistriṃśabhṛtaḥ nistriṃśabhṛdbhyām nistriṃśabhṛdbhyaḥ
Genitivenistriṃśabhṛtaḥ nistriṃśabhṛtoḥ nistriṃśabhṛtām
Locativenistriṃśabhṛti nistriṃśabhṛtoḥ nistriṃśabhṛtsu

Compound nistriṃśabhṛt -

Adverb -nistriṃśabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria