सुबन्तावली ?निस्त्रिंशभृत्

Roma

पुमान्एकद्विबहु
प्रथमानिस्त्रिंशभृत् निस्त्रिंशभृतौ निस्त्रिंशभृतः
सम्बोधनम्निस्त्रिंशभृत् निस्त्रिंशभृतौ निस्त्रिंशभृतः
द्वितीयानिस्त्रिंशभृतम् निस्त्रिंशभृतौ निस्त्रिंशभृतः
तृतीयानिस्त्रिंशभृता निस्त्रिंशभृद्भ्याम् निस्त्रिंशभृद्भिः
चतुर्थीनिस्त्रिंशभृते निस्त्रिंशभृद्भ्याम् निस्त्रिंशभृद्भ्यः
पञ्चमीनिस्त्रिंशभृतः निस्त्रिंशभृद्भ्याम् निस्त्रिंशभृद्भ्यः
षष्ठीनिस्त्रिंशभृतः निस्त्रिंशभृतोः निस्त्रिंशभृताम्
सप्तमीनिस्त्रिंशभृति निस्त्रिंशभृतोः निस्त्रिंशभृत्सु

समास निस्त्रिंशभृत्

अव्यय ॰निस्त्रिंशभृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria