Declension table of ?nirvaṣaṭkāramaṅgalā

Deva

FeminineSingularDualPlural
Nominativenirvaṣaṭkāramaṅgalā nirvaṣaṭkāramaṅgale nirvaṣaṭkāramaṅgalāḥ
Vocativenirvaṣaṭkāramaṅgale nirvaṣaṭkāramaṅgale nirvaṣaṭkāramaṅgalāḥ
Accusativenirvaṣaṭkāramaṅgalām nirvaṣaṭkāramaṅgale nirvaṣaṭkāramaṅgalāḥ
Instrumentalnirvaṣaṭkāramaṅgalayā nirvaṣaṭkāramaṅgalābhyām nirvaṣaṭkāramaṅgalābhiḥ
Dativenirvaṣaṭkāramaṅgalāyai nirvaṣaṭkāramaṅgalābhyām nirvaṣaṭkāramaṅgalābhyaḥ
Ablativenirvaṣaṭkāramaṅgalāyāḥ nirvaṣaṭkāramaṅgalābhyām nirvaṣaṭkāramaṅgalābhyaḥ
Genitivenirvaṣaṭkāramaṅgalāyāḥ nirvaṣaṭkāramaṅgalayoḥ nirvaṣaṭkāramaṅgalānām
Locativenirvaṣaṭkāramaṅgalāyām nirvaṣaṭkāramaṅgalayoḥ nirvaṣaṭkāramaṅgalāsu

Adverb -nirvaṣaṭkāramaṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria