सुबन्तावली ?निर्वषट्कारमङ्गला

Roma

स्त्रीएकद्विबहु
प्रथमानिर्वषट्कारमङ्गला निर्वषट्कारमङ्गले निर्वषट्कारमङ्गलाः
सम्बोधनम्निर्वषट्कारमङ्गले निर्वषट्कारमङ्गले निर्वषट्कारमङ्गलाः
द्वितीयानिर्वषट्कारमङ्गलाम् निर्वषट्कारमङ्गले निर्वषट्कारमङ्गलाः
तृतीयानिर्वषट्कारमङ्गलया निर्वषट्कारमङ्गलाभ्याम् निर्वषट्कारमङ्गलाभिः
चतुर्थीनिर्वषट्कारमङ्गलायै निर्वषट्कारमङ्गलाभ्याम् निर्वषट्कारमङ्गलाभ्यः
पञ्चमीनिर्वषट्कारमङ्गलायाः निर्वषट्कारमङ्गलाभ्याम् निर्वषट्कारमङ्गलाभ्यः
षष्ठीनिर्वषट्कारमङ्गलायाः निर्वषट्कारमङ्गलयोः निर्वषट्कारमङ्गलानाम्
सप्तमीनिर्वषट्कारमङ्गलायाम् निर्वषट्कारमङ्गलयोः निर्वषट्कारमङ्गलासु

अव्यय ॰निर्वषट्कारमङ्गलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria