Declension table of ?nirupadhipālitaprakṛtikā

Deva

FeminineSingularDualPlural
Nominativenirupadhipālitaprakṛtikā nirupadhipālitaprakṛtike nirupadhipālitaprakṛtikāḥ
Vocativenirupadhipālitaprakṛtike nirupadhipālitaprakṛtike nirupadhipālitaprakṛtikāḥ
Accusativenirupadhipālitaprakṛtikām nirupadhipālitaprakṛtike nirupadhipālitaprakṛtikāḥ
Instrumentalnirupadhipālitaprakṛtikayā nirupadhipālitaprakṛtikābhyām nirupadhipālitaprakṛtikābhiḥ
Dativenirupadhipālitaprakṛtikāyai nirupadhipālitaprakṛtikābhyām nirupadhipālitaprakṛtikābhyaḥ
Ablativenirupadhipālitaprakṛtikāyāḥ nirupadhipālitaprakṛtikābhyām nirupadhipālitaprakṛtikābhyaḥ
Genitivenirupadhipālitaprakṛtikāyāḥ nirupadhipālitaprakṛtikayoḥ nirupadhipālitaprakṛtikānām
Locativenirupadhipālitaprakṛtikāyām nirupadhipālitaprakṛtikayoḥ nirupadhipālitaprakṛtikāsu

Adverb -nirupadhipālitaprakṛtikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria