सुबन्तावली ?निरुपधिपालितप्रकृतिका

Roma

स्त्रीएकद्विबहु
प्रथमानिरुपधिपालितप्रकृतिका निरुपधिपालितप्रकृतिके निरुपधिपालितप्रकृतिकाः
सम्बोधनम्निरुपधिपालितप्रकृतिके निरुपधिपालितप्रकृतिके निरुपधिपालितप्रकृतिकाः
द्वितीयानिरुपधिपालितप्रकृतिकाम् निरुपधिपालितप्रकृतिके निरुपधिपालितप्रकृतिकाः
तृतीयानिरुपधिपालितप्रकृतिकया निरुपधिपालितप्रकृतिकाभ्याम् निरुपधिपालितप्रकृतिकाभिः
चतुर्थीनिरुपधिपालितप्रकृतिकायै निरुपधिपालितप्रकृतिकाभ्याम् निरुपधिपालितप्रकृतिकाभ्यः
पञ्चमीनिरुपधिपालितप्रकृतिकायाः निरुपधिपालितप्रकृतिकाभ्याम् निरुपधिपालितप्रकृतिकाभ्यः
षष्ठीनिरुपधिपालितप्रकृतिकायाः निरुपधिपालितप्रकृतिकयोः निरुपधिपालितप्रकृतिकानाम्
सप्तमीनिरुपधिपालितप्रकृतिकायाम् निरुपधिपालितप्रकृतिकयोः निरुपधिपालितप्रकृतिकासु

अव्यय ॰निरुपधिपालितप्रकृतिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria