Declension table of ?niraparādhavat

Deva

MasculineSingularDualPlural
Nominativeniraparādhavān niraparādhavantau niraparādhavantaḥ
Vocativeniraparādhavan niraparādhavantau niraparādhavantaḥ
Accusativeniraparādhavantam niraparādhavantau niraparādhavataḥ
Instrumentalniraparādhavatā niraparādhavadbhyām niraparādhavadbhiḥ
Dativeniraparādhavate niraparādhavadbhyām niraparādhavadbhyaḥ
Ablativeniraparādhavataḥ niraparādhavadbhyām niraparādhavadbhyaḥ
Genitiveniraparādhavataḥ niraparādhavatoḥ niraparādhavatām
Locativeniraparādhavati niraparādhavatoḥ niraparādhavatsu

Compound niraparādhavat -

Adverb -niraparādhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria