सुबन्तावली ?निरपराधवत्

Roma

पुमान्एकद्विबहु
प्रथमानिरपराधवान् निरपराधवन्तौ निरपराधवन्तः
सम्बोधनम्निरपराधवन् निरपराधवन्तौ निरपराधवन्तः
द्वितीयानिरपराधवन्तम् निरपराधवन्तौ निरपराधवतः
तृतीयानिरपराधवता निरपराधवद्भ्याम् निरपराधवद्भिः
चतुर्थीनिरपराधवते निरपराधवद्भ्याम् निरपराधवद्भ्यः
पञ्चमीनिरपराधवतः निरपराधवद्भ्याम् निरपराधवद्भ्यः
षष्ठीनिरपराधवतः निरपराधवतोः निरपराधवताम्
सप्तमीनिरपराधवति निरपराधवतोः निरपराधवत्सु

समास निरपराधवत्

अव्यय ॰निरपराधवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria