Declension table of ?nirṇayatattva

Deva

NeuterSingularDualPlural
Nominativenirṇayatattvam nirṇayatattve nirṇayatattvāni
Vocativenirṇayatattva nirṇayatattve nirṇayatattvāni
Accusativenirṇayatattvam nirṇayatattve nirṇayatattvāni
Instrumentalnirṇayatattvena nirṇayatattvābhyām nirṇayatattvaiḥ
Dativenirṇayatattvāya nirṇayatattvābhyām nirṇayatattvebhyaḥ
Ablativenirṇayatattvāt nirṇayatattvābhyām nirṇayatattvebhyaḥ
Genitivenirṇayatattvasya nirṇayatattvayoḥ nirṇayatattvānām
Locativenirṇayatattve nirṇayatattvayoḥ nirṇayatattveṣu

Compound nirṇayatattva -

Adverb -nirṇayatattvam -nirṇayatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria