सुबन्तावली ?निर्णयतत्त्व

Roma

नपुंसकम्एकद्विबहु
प्रथमानिर्णयतत्त्वम् निर्णयतत्त्वे निर्णयतत्त्वानि
सम्बोधनम्निर्णयतत्त्व निर्णयतत्त्वे निर्णयतत्त्वानि
द्वितीयानिर्णयतत्त्वम् निर्णयतत्त्वे निर्णयतत्त्वानि
तृतीयानिर्णयतत्त्वेन निर्णयतत्त्वाभ्याम् निर्णयतत्त्वैः
चतुर्थीनिर्णयतत्त्वाय निर्णयतत्त्वाभ्याम् निर्णयतत्त्वेभ्यः
पञ्चमीनिर्णयतत्त्वात् निर्णयतत्त्वाभ्याम् निर्णयतत्त्वेभ्यः
षष्ठीनिर्णयतत्त्वस्य निर्णयतत्त्वयोः निर्णयतत्त्वानाम्
सप्तमीनिर्णयतत्त्वे निर्णयतत्त्वयोः निर्णयतत्त्वेषु

समास निर्णयतत्त्व

अव्यय ॰निर्णयतत्त्वम् ॰निर्णयतत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria