Declension table of ?nididhyāsitavya

Deva

MasculineSingularDualPlural
Nominativenididhyāsitavyaḥ nididhyāsitavyau nididhyāsitavyāḥ
Vocativenididhyāsitavya nididhyāsitavyau nididhyāsitavyāḥ
Accusativenididhyāsitavyam nididhyāsitavyau nididhyāsitavyān
Instrumentalnididhyāsitavyena nididhyāsitavyābhyām nididhyāsitavyaiḥ nididhyāsitavyebhiḥ
Dativenididhyāsitavyāya nididhyāsitavyābhyām nididhyāsitavyebhyaḥ
Ablativenididhyāsitavyāt nididhyāsitavyābhyām nididhyāsitavyebhyaḥ
Genitivenididhyāsitavyasya nididhyāsitavyayoḥ nididhyāsitavyānām
Locativenididhyāsitavye nididhyāsitavyayoḥ nididhyāsitavyeṣu

Compound nididhyāsitavya -

Adverb -nididhyāsitavyam -nididhyāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria