सुबन्तावली ?निदिध्यासितव्य

Roma

पुमान्एकद्विबहु
प्रथमानिदिध्यासितव्यः निदिध्यासितव्यौ निदिध्यासितव्याः
सम्बोधनम्निदिध्यासितव्य निदिध्यासितव्यौ निदिध्यासितव्याः
द्वितीयानिदिध्यासितव्यम् निदिध्यासितव्यौ निदिध्यासितव्यान्
तृतीयानिदिध्यासितव्येन निदिध्यासितव्याभ्याम् निदिध्यासितव्यैः निदिध्यासितव्येभिः
चतुर्थीनिदिध्यासितव्याय निदिध्यासितव्याभ्याम् निदिध्यासितव्येभ्यः
पञ्चमीनिदिध्यासितव्यात् निदिध्यासितव्याभ्याम् निदिध्यासितव्येभ्यः
षष्ठीनिदिध्यासितव्यस्य निदिध्यासितव्ययोः निदिध्यासितव्यानाम्
सप्तमीनिदिध्यासितव्ये निदिध्यासितव्ययोः निदिध्यासितव्येषु

समास निदिध्यासितव्य

अव्यय ॰निदिध्यासितव्यम् ॰निदिध्यासितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria