Declension table of ?niṣpratyūha

Deva

MasculineSingularDualPlural
Nominativeniṣpratyūhaḥ niṣpratyūhau niṣpratyūhāḥ
Vocativeniṣpratyūha niṣpratyūhau niṣpratyūhāḥ
Accusativeniṣpratyūham niṣpratyūhau niṣpratyūhān
Instrumentalniṣpratyūhena niṣpratyūhābhyām niṣpratyūhaiḥ niṣpratyūhebhiḥ
Dativeniṣpratyūhāya niṣpratyūhābhyām niṣpratyūhebhyaḥ
Ablativeniṣpratyūhāt niṣpratyūhābhyām niṣpratyūhebhyaḥ
Genitiveniṣpratyūhasya niṣpratyūhayoḥ niṣpratyūhānām
Locativeniṣpratyūhe niṣpratyūhayoḥ niṣpratyūheṣu

Compound niṣpratyūha -

Adverb -niṣpratyūham -niṣpratyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria