सुबन्तावली ?निष्प्रत्यूह

Roma

पुमान्एकद्विबहु
प्रथमानिष्प्रत्यूहः निष्प्रत्यूहौ निष्प्रत्यूहाः
सम्बोधनम्निष्प्रत्यूह निष्प्रत्यूहौ निष्प्रत्यूहाः
द्वितीयानिष्प्रत्यूहम् निष्प्रत्यूहौ निष्प्रत्यूहान्
तृतीयानिष्प्रत्यूहेन निष्प्रत्यूहाभ्याम् निष्प्रत्यूहैः निष्प्रत्यूहेभिः
चतुर्थीनिष्प्रत्यूहाय निष्प्रत्यूहाभ्याम् निष्प्रत्यूहेभ्यः
पञ्चमीनिष्प्रत्यूहात् निष्प्रत्यूहाभ्याम् निष्प्रत्यूहेभ्यः
षष्ठीनिष्प्रत्यूहस्य निष्प्रत्यूहयोः निष्प्रत्यूहानाम्
सप्तमीनिष्प्रत्यूहे निष्प्रत्यूहयोः निष्प्रत्यूहेषु

समास निष्प्रत्यूह

अव्यय ॰निष्प्रत्यूहम् ॰निष्प्रत्यूहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria