Declension table of ?niḥśabdastimita

Deva

MasculineSingularDualPlural
Nominativeniḥśabdastimitaḥ niḥśabdastimitau niḥśabdastimitāḥ
Vocativeniḥśabdastimita niḥśabdastimitau niḥśabdastimitāḥ
Accusativeniḥśabdastimitam niḥśabdastimitau niḥśabdastimitān
Instrumentalniḥśabdastimitena niḥśabdastimitābhyām niḥśabdastimitaiḥ niḥśabdastimitebhiḥ
Dativeniḥśabdastimitāya niḥśabdastimitābhyām niḥśabdastimitebhyaḥ
Ablativeniḥśabdastimitāt niḥśabdastimitābhyām niḥśabdastimitebhyaḥ
Genitiveniḥśabdastimitasya niḥśabdastimitayoḥ niḥśabdastimitānām
Locativeniḥśabdastimite niḥśabdastimitayoḥ niḥśabdastimiteṣu

Compound niḥśabdastimita -

Adverb -niḥśabdastimitam -niḥśabdastimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria