सुबन्तावली ?निःशब्दस्तिमित

Roma

पुमान्एकद्विबहु
प्रथमानिःशब्दस्तिमितः निःशब्दस्तिमितौ निःशब्दस्तिमिताः
सम्बोधनम्निःशब्दस्तिमित निःशब्दस्तिमितौ निःशब्दस्तिमिताः
द्वितीयानिःशब्दस्तिमितम् निःशब्दस्तिमितौ निःशब्दस्तिमितान्
तृतीयानिःशब्दस्तिमितेन निःशब्दस्तिमिताभ्याम् निःशब्दस्तिमितैः निःशब्दस्तिमितेभिः
चतुर्थीनिःशब्दस्तिमिताय निःशब्दस्तिमिताभ्याम् निःशब्दस्तिमितेभ्यः
पञ्चमीनिःशब्दस्तिमितात् निःशब्दस्तिमिताभ्याम् निःशब्दस्तिमितेभ्यः
षष्ठीनिःशब्दस्तिमितस्य निःशब्दस्तिमितयोः निःशब्दस्तिमितानाम्
सप्तमीनिःशब्दस्तिमिते निःशब्दस्तिमितयोः निःशब्दस्तिमितेषु

समास निःशब्दस्तिमित

अव्यय ॰निःशब्दस्तिमितम् ॰निःशब्दस्तिमितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria