Declension table of ?naranāyaka

Deva

MasculineSingularDualPlural
Nominativenaranāyakaḥ naranāyakau naranāyakāḥ
Vocativenaranāyaka naranāyakau naranāyakāḥ
Accusativenaranāyakam naranāyakau naranāyakān
Instrumentalnaranāyakena naranāyakābhyām naranāyakaiḥ naranāyakebhiḥ
Dativenaranāyakāya naranāyakābhyām naranāyakebhyaḥ
Ablativenaranāyakāt naranāyakābhyām naranāyakebhyaḥ
Genitivenaranāyakasya naranāyakayoḥ naranāyakānām
Locativenaranāyake naranāyakayoḥ naranāyakeṣu

Compound naranāyaka -

Adverb -naranāyakam -naranāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria