सुबन्तावली ?नरनायक

Roma

पुमान्एकद्विबहु
प्रथमानरनायकः नरनायकौ नरनायकाः
सम्बोधनम्नरनायक नरनायकौ नरनायकाः
द्वितीयानरनायकम् नरनायकौ नरनायकान्
तृतीयानरनायकेन नरनायकाभ्याम् नरनायकैः नरनायकेभिः
चतुर्थीनरनायकाय नरनायकाभ्याम् नरनायकेभ्यः
पञ्चमीनरनायकात् नरनायकाभ्याम् नरनायकेभ्यः
षष्ठीनरनायकस्य नरनायकयोः नरनायकानाम्
सप्तमीनरनायके नरनायकयोः नरनायकेषु

समास नरनायक

अव्यय ॰नरनायकम् ॰नरनायकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria