Declension table of ?nainārācārya

Deva

MasculineSingularDualPlural
Nominativenainārācāryaḥ nainārācāryau nainārācāryāḥ
Vocativenainārācārya nainārācāryau nainārācāryāḥ
Accusativenainārācāryam nainārācāryau nainārācāryān
Instrumentalnainārācāryeṇa nainārācāryābhyām nainārācāryaiḥ nainārācāryebhiḥ
Dativenainārācāryāya nainārācāryābhyām nainārācāryebhyaḥ
Ablativenainārācāryāt nainārācāryābhyām nainārācāryebhyaḥ
Genitivenainārācāryasya nainārācāryayoḥ nainārācāryāṇām
Locativenainārācārye nainārācāryayoḥ nainārācāryeṣu

Compound nainārācārya -

Adverb -nainārācāryam -nainārācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria