सुबन्तावली ?नैनाराचार्य

Roma

पुमान्एकद्विबहु
प्रथमानैनाराचार्यः नैनाराचार्यौ नैनाराचार्याः
सम्बोधनम्नैनाराचार्य नैनाराचार्यौ नैनाराचार्याः
द्वितीयानैनाराचार्यम् नैनाराचार्यौ नैनाराचार्यान्
तृतीयानैनाराचार्येण नैनाराचार्याभ्याम् नैनाराचार्यैः नैनाराचार्येभिः
चतुर्थीनैनाराचार्याय नैनाराचार्याभ्याम् नैनाराचार्येभ्यः
पञ्चमीनैनाराचार्यात् नैनाराचार्याभ्याम् नैनाराचार्येभ्यः
षष्ठीनैनाराचार्यस्य नैनाराचार्ययोः नैनाराचार्याणाम्
सप्तमीनैनाराचार्ये नैनाराचार्ययोः नैनाराचार्येषु

समास नैनाराचार्य

अव्यय ॰नैनाराचार्यम् ॰नैनाराचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria