Declension table of ?nārāyaṇopaniṣaddīpikā

Deva

FeminineSingularDualPlural
Nominativenārāyaṇopaniṣaddīpikā nārāyaṇopaniṣaddīpike nārāyaṇopaniṣaddīpikāḥ
Vocativenārāyaṇopaniṣaddīpike nārāyaṇopaniṣaddīpike nārāyaṇopaniṣaddīpikāḥ
Accusativenārāyaṇopaniṣaddīpikām nārāyaṇopaniṣaddīpike nārāyaṇopaniṣaddīpikāḥ
Instrumentalnārāyaṇopaniṣaddīpikayā nārāyaṇopaniṣaddīpikābhyām nārāyaṇopaniṣaddīpikābhiḥ
Dativenārāyaṇopaniṣaddīpikāyai nārāyaṇopaniṣaddīpikābhyām nārāyaṇopaniṣaddīpikābhyaḥ
Ablativenārāyaṇopaniṣaddīpikāyāḥ nārāyaṇopaniṣaddīpikābhyām nārāyaṇopaniṣaddīpikābhyaḥ
Genitivenārāyaṇopaniṣaddīpikāyāḥ nārāyaṇopaniṣaddīpikayoḥ nārāyaṇopaniṣaddīpikānām
Locativenārāyaṇopaniṣaddīpikāyām nārāyaṇopaniṣaddīpikayoḥ nārāyaṇopaniṣaddīpikāsu

Adverb -nārāyaṇopaniṣaddīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria