सुबन्तावली ?नारायणोपनिषद्दीपिका

Roma

स्त्रीएकद्विबहु
प्रथमानारायणोपनिषद्दीपिका नारायणोपनिषद्दीपिके नारायणोपनिषद्दीपिकाः
सम्बोधनम्नारायणोपनिषद्दीपिके नारायणोपनिषद्दीपिके नारायणोपनिषद्दीपिकाः
द्वितीयानारायणोपनिषद्दीपिकाम् नारायणोपनिषद्दीपिके नारायणोपनिषद्दीपिकाः
तृतीयानारायणोपनिषद्दीपिकया नारायणोपनिषद्दीपिकाभ्याम् नारायणोपनिषद्दीपिकाभिः
चतुर्थीनारायणोपनिषद्दीपिकायै नारायणोपनिषद्दीपिकाभ्याम् नारायणोपनिषद्दीपिकाभ्यः
पञ्चमीनारायणोपनिषद्दीपिकायाः नारायणोपनिषद्दीपिकाभ्याम् नारायणोपनिषद्दीपिकाभ्यः
षष्ठीनारायणोपनिषद्दीपिकायाः नारायणोपनिषद्दीपिकयोः नारायणोपनिषद्दीपिकानाम्
सप्तमीनारायणोपनिषद्दीपिकायाम् नारायणोपनिषद्दीपिकयोः नारायणोपनिषद्दीपिकासु

अव्यय ॰नारायणोपनिषद्दीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria