Declension table of ?nārāyaṇasarovaramāhātmya

Deva

NeuterSingularDualPlural
Nominativenārāyaṇasarovaramāhātmyam nārāyaṇasarovaramāhātmye nārāyaṇasarovaramāhātmyāni
Vocativenārāyaṇasarovaramāhātmya nārāyaṇasarovaramāhātmye nārāyaṇasarovaramāhātmyāni
Accusativenārāyaṇasarovaramāhātmyam nārāyaṇasarovaramāhātmye nārāyaṇasarovaramāhātmyāni
Instrumentalnārāyaṇasarovaramāhātmyena nārāyaṇasarovaramāhātmyābhyām nārāyaṇasarovaramāhātmyaiḥ
Dativenārāyaṇasarovaramāhātmyāya nārāyaṇasarovaramāhātmyābhyām nārāyaṇasarovaramāhātmyebhyaḥ
Ablativenārāyaṇasarovaramāhātmyāt nārāyaṇasarovaramāhātmyābhyām nārāyaṇasarovaramāhātmyebhyaḥ
Genitivenārāyaṇasarovaramāhātmyasya nārāyaṇasarovaramāhātmyayoḥ nārāyaṇasarovaramāhātmyānām
Locativenārāyaṇasarovaramāhātmye nārāyaṇasarovaramāhātmyayoḥ nārāyaṇasarovaramāhātmyeṣu

Compound nārāyaṇasarovaramāhātmya -

Adverb -nārāyaṇasarovaramāhātmyam -nārāyaṇasarovaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria