सुबन्तावली ?नारायणसरोवरमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमानारायणसरोवरमाहात्म्यम् नारायणसरोवरमाहात्म्ये नारायणसरोवरमाहात्म्यानि
सम्बोधनम्नारायणसरोवरमाहात्म्य नारायणसरोवरमाहात्म्ये नारायणसरोवरमाहात्म्यानि
द्वितीयानारायणसरोवरमाहात्म्यम् नारायणसरोवरमाहात्म्ये नारायणसरोवरमाहात्म्यानि
तृतीयानारायणसरोवरमाहात्म्येन नारायणसरोवरमाहात्म्याभ्याम् नारायणसरोवरमाहात्म्यैः
चतुर्थीनारायणसरोवरमाहात्म्याय नारायणसरोवरमाहात्म्याभ्याम् नारायणसरोवरमाहात्म्येभ्यः
पञ्चमीनारायणसरोवरमाहात्म्यात् नारायणसरोवरमाहात्म्याभ्याम् नारायणसरोवरमाहात्म्येभ्यः
षष्ठीनारायणसरोवरमाहात्म्यस्य नारायणसरोवरमाहात्म्ययोः नारायणसरोवरमाहात्म्यानाम्
सप्तमीनारायणसरोवरमाहात्म्ये नारायणसरोवरमाहात्म्ययोः नारायणसरोवरमाहात्म्येषु

समास नारायणसरोवरमाहात्म्य

अव्यय ॰नारायणसरोवरमाहात्म्यम् ॰नारायणसरोवरमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria