Declension table of ?nārāyaṇarāja

Deva

MasculineSingularDualPlural
Nominativenārāyaṇarājaḥ nārāyaṇarājau nārāyaṇarājāḥ
Vocativenārāyaṇarāja nārāyaṇarājau nārāyaṇarājāḥ
Accusativenārāyaṇarājam nārāyaṇarājau nārāyaṇarājān
Instrumentalnārāyaṇarājena nārāyaṇarājābhyām nārāyaṇarājaiḥ nārāyaṇarājebhiḥ
Dativenārāyaṇarājāya nārāyaṇarājābhyām nārāyaṇarājebhyaḥ
Ablativenārāyaṇarājāt nārāyaṇarājābhyām nārāyaṇarājebhyaḥ
Genitivenārāyaṇarājasya nārāyaṇarājayoḥ nārāyaṇarājānām
Locativenārāyaṇarāje nārāyaṇarājayoḥ nārāyaṇarājeṣu

Compound nārāyaṇarāja -

Adverb -nārāyaṇarājam -nārāyaṇarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria