सुबन्तावली ?नारायणराज

Roma

पुमान्एकद्विबहु
प्रथमानारायणराजः नारायणराजौ नारायणराजाः
सम्बोधनम्नारायणराज नारायणराजौ नारायणराजाः
द्वितीयानारायणराजम् नारायणराजौ नारायणराजान्
तृतीयानारायणराजेन नारायणराजाभ्याम् नारायणराजैः नारायणराजेभिः
चतुर्थीनारायणराजाय नारायणराजाभ्याम् नारायणराजेभ्यः
पञ्चमीनारायणराजात् नारायणराजाभ्याम् नारायणराजेभ्यः
षष्ठीनारायणराजस्य नारायणराजयोः नारायणराजानाम्
सप्तमीनारायणराजे नारायणराजयोः नारायणराजेषु

समास नारायणराज

अव्यय ॰नारायणराजम् ॰नारायणराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria