Declension table of ?nāpitavāstukī

Deva

FeminineSingularDualPlural
Nominativenāpitavāstukī nāpitavāstukyau nāpitavāstukyaḥ
Vocativenāpitavāstuki nāpitavāstukyau nāpitavāstukyaḥ
Accusativenāpitavāstukīm nāpitavāstukyau nāpitavāstukīḥ
Instrumentalnāpitavāstukyā nāpitavāstukībhyām nāpitavāstukībhiḥ
Dativenāpitavāstukyai nāpitavāstukībhyām nāpitavāstukībhyaḥ
Ablativenāpitavāstukyāḥ nāpitavāstukībhyām nāpitavāstukībhyaḥ
Genitivenāpitavāstukyāḥ nāpitavāstukyoḥ nāpitavāstukīnām
Locativenāpitavāstukyām nāpitavāstukyoḥ nāpitavāstukīṣu

Compound nāpitavāstuki - nāpitavāstukī -

Adverb -nāpitavāstuki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria