सुबन्तावली ?नापितवास्तुकी

Roma

स्त्रीएकद्विबहु
प्रथमानापितवास्तुकी नापितवास्तुक्यौ नापितवास्तुक्यः
सम्बोधनम्नापितवास्तुकि नापितवास्तुक्यौ नापितवास्तुक्यः
द्वितीयानापितवास्तुकीम् नापितवास्तुक्यौ नापितवास्तुकीः
तृतीयानापितवास्तुक्या नापितवास्तुकीभ्याम् नापितवास्तुकीभिः
चतुर्थीनापितवास्तुक्यै नापितवास्तुकीभ्याम् नापितवास्तुकीभ्यः
पञ्चमीनापितवास्तुक्याः नापितवास्तुकीभ्याम् नापितवास्तुकीभ्यः
षष्ठीनापितवास्तुक्याः नापितवास्तुक्योः नापितवास्तुकीनाम्
सप्तमीनापितवास्तुक्याम् नापितवास्तुक्योः नापितवास्तुकीषु

समास नापितवास्तुकि नापितवास्तुकी

अव्यय ॰नापितवास्तुकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria