Declension table of ?nānakacandrodaya

Deva

MasculineSingularDualPlural
Nominativenānakacandrodayaḥ nānakacandrodayau nānakacandrodayāḥ
Vocativenānakacandrodaya nānakacandrodayau nānakacandrodayāḥ
Accusativenānakacandrodayam nānakacandrodayau nānakacandrodayān
Instrumentalnānakacandrodayena nānakacandrodayābhyām nānakacandrodayaiḥ nānakacandrodayebhiḥ
Dativenānakacandrodayāya nānakacandrodayābhyām nānakacandrodayebhyaḥ
Ablativenānakacandrodayāt nānakacandrodayābhyām nānakacandrodayebhyaḥ
Genitivenānakacandrodayasya nānakacandrodayayoḥ nānakacandrodayānām
Locativenānakacandrodaye nānakacandrodayayoḥ nānakacandrodayeṣu

Compound nānakacandrodaya -

Adverb -nānakacandrodayam -nānakacandrodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria