सुबन्तावली ?नानकचन्द्रोदय

Roma

पुमान्एकद्विबहु
प्रथमानानकचन्द्रोदयः नानकचन्द्रोदयौ नानकचन्द्रोदयाः
सम्बोधनम्नानकचन्द्रोदय नानकचन्द्रोदयौ नानकचन्द्रोदयाः
द्वितीयानानकचन्द्रोदयम् नानकचन्द्रोदयौ नानकचन्द्रोदयान्
तृतीयानानकचन्द्रोदयेन नानकचन्द्रोदयाभ्याम् नानकचन्द्रोदयैः नानकचन्द्रोदयेभिः
चतुर्थीनानकचन्द्रोदयाय नानकचन्द्रोदयाभ्याम् नानकचन्द्रोदयेभ्यः
पञ्चमीनानकचन्द्रोदयात् नानकचन्द्रोदयाभ्याम् नानकचन्द्रोदयेभ्यः
षष्ठीनानकचन्द्रोदयस्य नानकचन्द्रोदययोः नानकचन्द्रोदयानाम्
सप्तमीनानकचन्द्रोदये नानकचन्द्रोदययोः नानकचन्द्रोदयेषु

समास नानकचन्द्रोदय

अव्यय ॰नानकचन्द्रोदयम् ॰नानकचन्द्रोदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria