Declension table of ?nāgatīrthamāhātmya

Deva

NeuterSingularDualPlural
Nominativenāgatīrthamāhātmyam nāgatīrthamāhātmye nāgatīrthamāhātmyāni
Vocativenāgatīrthamāhātmya nāgatīrthamāhātmye nāgatīrthamāhātmyāni
Accusativenāgatīrthamāhātmyam nāgatīrthamāhātmye nāgatīrthamāhātmyāni
Instrumentalnāgatīrthamāhātmyena nāgatīrthamāhātmyābhyām nāgatīrthamāhātmyaiḥ
Dativenāgatīrthamāhātmyāya nāgatīrthamāhātmyābhyām nāgatīrthamāhātmyebhyaḥ
Ablativenāgatīrthamāhātmyāt nāgatīrthamāhātmyābhyām nāgatīrthamāhātmyebhyaḥ
Genitivenāgatīrthamāhātmyasya nāgatīrthamāhātmyayoḥ nāgatīrthamāhātmyānām
Locativenāgatīrthamāhātmye nāgatīrthamāhātmyayoḥ nāgatīrthamāhātmyeṣu

Compound nāgatīrthamāhātmya -

Adverb -nāgatīrthamāhātmyam -nāgatīrthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria