सुबन्तावली ?नागतीर्थमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमानागतीर्थमाहात्म्यम् नागतीर्थमाहात्म्ये नागतीर्थमाहात्म्यानि
सम्बोधनम्नागतीर्थमाहात्म्य नागतीर्थमाहात्म्ये नागतीर्थमाहात्म्यानि
द्वितीयानागतीर्थमाहात्म्यम् नागतीर्थमाहात्म्ये नागतीर्थमाहात्म्यानि
तृतीयानागतीर्थमाहात्म्येन नागतीर्थमाहात्म्याभ्याम् नागतीर्थमाहात्म्यैः
चतुर्थीनागतीर्थमाहात्म्याय नागतीर्थमाहात्म्याभ्याम् नागतीर्थमाहात्म्येभ्यः
पञ्चमीनागतीर्थमाहात्म्यात् नागतीर्थमाहात्म्याभ्याम् नागतीर्थमाहात्म्येभ्यः
षष्ठीनागतीर्थमाहात्म्यस्य नागतीर्थमाहात्म्ययोः नागतीर्थमाहात्म्यानाम्
सप्तमीनागतीर्थमाहात्म्ये नागतीर्थमाहात्म्ययोः नागतीर्थमाहात्म्येषु

समास नागतीर्थमाहात्म्य

अव्यय ॰नागतीर्थमाहात्म्यम् ॰नागतीर्थमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria