Declension table of ?nābhāgāriṣṭa

Deva

MasculineSingularDualPlural
Nominativenābhāgāriṣṭaḥ nābhāgāriṣṭau nābhāgāriṣṭāḥ
Vocativenābhāgāriṣṭa nābhāgāriṣṭau nābhāgāriṣṭāḥ
Accusativenābhāgāriṣṭam nābhāgāriṣṭau nābhāgāriṣṭān
Instrumentalnābhāgāriṣṭena nābhāgāriṣṭābhyām nābhāgāriṣṭaiḥ nābhāgāriṣṭebhiḥ
Dativenābhāgāriṣṭāya nābhāgāriṣṭābhyām nābhāgāriṣṭebhyaḥ
Ablativenābhāgāriṣṭāt nābhāgāriṣṭābhyām nābhāgāriṣṭebhyaḥ
Genitivenābhāgāriṣṭasya nābhāgāriṣṭayoḥ nābhāgāriṣṭānām
Locativenābhāgāriṣṭe nābhāgāriṣṭayoḥ nābhāgāriṣṭeṣu

Compound nābhāgāriṣṭa -

Adverb -nābhāgāriṣṭam -nābhāgāriṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria