सुबन्तावली ?नाभागारिष्ट

Roma

पुमान्एकद्विबहु
प्रथमानाभागारिष्टः नाभागारिष्टौ नाभागारिष्टाः
सम्बोधनम्नाभागारिष्ट नाभागारिष्टौ नाभागारिष्टाः
द्वितीयानाभागारिष्टम् नाभागारिष्टौ नाभागारिष्टान्
तृतीयानाभागारिष्टेन नाभागारिष्टाभ्याम् नाभागारिष्टैः नाभागारिष्टेभिः
चतुर्थीनाभागारिष्टाय नाभागारिष्टाभ्याम् नाभागारिष्टेभ्यः
पञ्चमीनाभागारिष्टात् नाभागारिष्टाभ्याम् नाभागारिष्टेभ्यः
षष्ठीनाभागारिष्टस्य नाभागारिष्टयोः नाभागारिष्टानाम्
सप्तमीनाभागारिष्टे नाभागारिष्टयोः नाभागारिष्टेषु

समास नाभागारिष्ट

अव्यय ॰नाभागारिष्टम् ॰नाभागारिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria