Declension table of ?mūlamantramaya

Deva

MasculineSingularDualPlural
Nominativemūlamantramayaḥ mūlamantramayau mūlamantramayāḥ
Vocativemūlamantramaya mūlamantramayau mūlamantramayāḥ
Accusativemūlamantramayam mūlamantramayau mūlamantramayān
Instrumentalmūlamantramayeṇa mūlamantramayābhyām mūlamantramayaiḥ mūlamantramayebhiḥ
Dativemūlamantramayāya mūlamantramayābhyām mūlamantramayebhyaḥ
Ablativemūlamantramayāt mūlamantramayābhyām mūlamantramayebhyaḥ
Genitivemūlamantramayasya mūlamantramayayoḥ mūlamantramayāṇām
Locativemūlamantramaye mūlamantramayayoḥ mūlamantramayeṣu

Compound mūlamantramaya -

Adverb -mūlamantramayam -mūlamantramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria