सुबन्तावली ?मूलमन्त्रमय

Roma

पुमान्एकद्विबहु
प्रथमामूलमन्त्रमयः मूलमन्त्रमयौ मूलमन्त्रमयाः
सम्बोधनम्मूलमन्त्रमय मूलमन्त्रमयौ मूलमन्त्रमयाः
द्वितीयामूलमन्त्रमयम् मूलमन्त्रमयौ मूलमन्त्रमयान्
तृतीयामूलमन्त्रमयेण मूलमन्त्रमयाभ्याम् मूलमन्त्रमयैः मूलमन्त्रमयेभिः
चतुर्थीमूलमन्त्रमयाय मूलमन्त्रमयाभ्याम् मूलमन्त्रमयेभ्यः
पञ्चमीमूलमन्त्रमयात् मूलमन्त्रमयाभ्याम् मूलमन्त्रमयेभ्यः
षष्ठीमूलमन्त्रमयस्य मूलमन्त्रमययोः मूलमन्त्रमयाणाम्
सप्तमीमूलमन्त्रमये मूलमन्त्रमययोः मूलमन्त्रमयेषु

समास मूलमन्त्रमय

अव्यय ॰मूलमन्त्रमयम् ॰मूलमन्त्रमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria