Declension table of ?mūlakaśākaṭa

Deva

MasculineSingularDualPlural
Nominativemūlakaśākaṭaḥ mūlakaśākaṭau mūlakaśākaṭāḥ
Vocativemūlakaśākaṭa mūlakaśākaṭau mūlakaśākaṭāḥ
Accusativemūlakaśākaṭam mūlakaśākaṭau mūlakaśākaṭān
Instrumentalmūlakaśākaṭena mūlakaśākaṭābhyām mūlakaśākaṭaiḥ mūlakaśākaṭebhiḥ
Dativemūlakaśākaṭāya mūlakaśākaṭābhyām mūlakaśākaṭebhyaḥ
Ablativemūlakaśākaṭāt mūlakaśākaṭābhyām mūlakaśākaṭebhyaḥ
Genitivemūlakaśākaṭasya mūlakaśākaṭayoḥ mūlakaśākaṭānām
Locativemūlakaśākaṭe mūlakaśākaṭayoḥ mūlakaśākaṭeṣu

Compound mūlakaśākaṭa -

Adverb -mūlakaśākaṭam -mūlakaśākaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria